February 22, 2025

Buddhist Bharat

Buddhism In India

बुद्ध वंदनेसाठी गाथा, त्रिशरण , पंचशील , बुद्ध पुजा गाथा , बोधी पूजा , भीम स्मरण , भीम स्तुती , धम्म वंदना , संघ वंदना

बुद्ध वंदनेसाठी खालीलप्रमाणे गाथा आहेत
👇👇👇
अभिवादन 🙏🏻🌷🪷

अर्हंग सम्मा संबुद्धो, भगवा बुद्धंग भगवंतंग अभिवादेमी …. बुद्धं नमामी 🙏🏻

स्वखातो भगवता धम्मो.. धम्मंग नमामी 🙏🏻

सुपटीपंन्नो भगवतो सावक संघो… संघगं नमामी 🙏🏻

त्रिसरण
नमो तस्स भगवतो अरहतो सम्मासम बुध्दस्स
नमो तस्स भगवतो अरहतो सम्मासम बुध्दस्स
नमो तस्स भगवतो अरहतो सम्मासम बुध्दस्स
बुद्धं सरणं गच्छामि
धम्मं सरणं गच्छामि
संघं सरणं गच्छामि
दुतियम्पि बुद्धं सरणं गच्छामि
दुतियम्पि धम्मं सरणं गच्छामि
दुतियम्पि संघं सरणं गच्छामि
ततियम्पि बुद्धं सरणं गच्छामि
ततियम्पि धम्मं सरणं गच्छामि
ततियम्पि संघं सरणं गच्छामि

पंचशील
पाणातिपाता वेरमणी
सिक्खापदं समादियामि !१!
अदिन्नादाना वेरमणी
सिक्खापदं समादियामि !२!
कामेसु मिच्छाचारा वेरमणी
सिक्खापदं समादियामि !३!
मुसावादा वेरमणी
सिक्खापदं समादियामि !४!
सुरा – मेरय – मज्ज पमादठ्ठाणा वेरमणी
सिक्खापदं समादियामि !५!

बुद्ध पुजा गाथा
वण्ण गंध गुणोपेतं एतं कुसुम सन्तति
पूजयामि मुनिन्दस्स सिरीपाद सरोरुहे !१!
पुजेमि बुद्धं कुसुमेन नेन पुञ्ञेन
मेत्तेन लभामि मोक्खं
पुफ्फं मिलायति यथा इदं मे
कायो तथा याति विनासभावं !२!

घन सारप्प दित्तेन, दिपेन तम धंसिना
तिलोक दीपं सम्बुद्धं पुजयामि तमोनुदं !५!

सुगंधिकाय वदनं मनन्त गुण गन्धिना
सुगंधिना हं गन्धेन पुजयामि तथागतं !४!

बुद्धं धम्मं च संघं सुगत तनुभवो
धातुओ धातु गब्भे !
लंकाय जंबुदीपे तिदसपुरवरे
नागलोके च थूपे !८!
सब्बे बुध्दस्स बिम्बे सकल दसदिसे
केस लोमादि धातु वंदे
सब्बेपि बुद्धं दसबल तनुजं
बोधि चेतियं‌ नमामि !९!
वन्दामि चेतियं सब्बं सब्ब ठाणेसु पतिठ्ठितं
सारीरिक धातु महाबोधि
बुध्द रुपं सकलं सदा !१०!

बोधी पूजा

यस्स मुल्ले निसिन्नोव
सब्बारी विजयं अका
पत्तो सब्ब युत्तं सत्था वन्देतं बोधिपादपं
इमे हेते महाबोधी लोक नाथेन पूजिता
अहं पि ते नमस्सामि बोधिराजा नमत्थू ते

भीम स्मरण
सकलं विज्जं विधुरञ्ञानं देवरूपं सुजिव्हं
निमलचक्खू गभिर घोसं गौरवर्ण सुकाय !!
अभय चित्तं निभय कामं सुरत धम्मं सुपेम
विरत रज्जं सुजननेतं भीमरावं सरामि
भीमरावं सरामि भीमरावं सरामि !!

भीम स्तुती
दिव्य प्रभरत्न तूं, साधू वरदान तूं
आद्य कुल भूष तू भीमराजा !१!
सकल विद्यापति, ज्ञान सत्संगति‌
शास्त्र शासनमति बुध्दी तेजा !२!
पंकजा नरवरा रत्त स्वजन उध्दारा
भगवंत आमचा खरा भक्तकाजा!३!
चवदार संगरी शास्त्र धरिता करी
कांपला अरि उरी रौद्र रुपा !४!
मुक्ती पंथ कोणता जीर्ण स्मृती जाणता
उजाळीला अगतिका मार्ग साजा!५!
राष्ट्र घटना कृती शोभते भारती
महामानव बोलती सार्थ संज्ञा !६!
शरण बुध्दास मी शरण धम्मास मी
शरण संघास मी भीमराजा !७!

त्रिरत्न वंदना

बुध्द वंदना
इतिपी हो भगवा अरहं सम्मासम्बुध्दो
विज्जाचरण सम्पन्नो सुगतो लोकविदु,
अनुत्तरो पुरिसधम्मसारथी , सत्था देव
मनुस्सानं बुध्दो भगवा”ति !
बुद्धं याव जिवितं परियंतं सरणं गच्छामि !!
ये च बुध्दा अतिताच,ये च बुध्दा अनागता
पच्चुपन्नाच ये बुध्दा अहं वंदामि सब्बदा !!
नत्थिमें सरणं अञ्ञं, बुध्दोमें सरणं वरं
एतेन सच्चवज्जेन , होतु मे जयमंगलं !!
उत्तमंगेन वन्दे हं पादपसु वरुत्तमं
बुध्दे यो खलितो दोसो , बुध्दो खमतु तं ममं
यं किञ्चि रतनं लोके ,
विज्जति विविधा पुथु
रतनं बुध्दसमं नत्थि
तस्मा सोत्थि भवन्तु मे !४!
यो सन्निसन्नो वरबोधिमुले,
मारं ससेनं महतिं विजेत्वा
संबोधिमागच्छिं अनंतञ्ञाणो
लोकोत्तमो तं‌ पणमामि बुद्धं !५!

धम्म वंदना
स्वाक्खातो भगवता धम्मो सन्दिठ्ठिको,
अकालिको, एहिपस्सिको ओपनायिको पच्चतं वेदितब्बो विञ्ञुही’ति,
धम्मं याव जिवितं परियंतं सरणं गच्छामि
ये च धम्मा अतीता च ये च धम्मा अनागता
पच्चुपन्नाच ये धम्मा अहं वन्दामि सब्बदा
नत्थिमें सरणं अञ्ञं धम्मोमे सरणं वरं
एतेन सच्चवज्जेन होतु मे जयमंगलं !३!
उत्तमंगेन वन्दे हं धम्मं च तिविधं वरं
धम्मे यो खलितो दोसो
धम्मो खमतु तं ममं !४!
यं किञ्चि रतनं लोके
विज्जति विविधा पुथु
रतनं धम्मंसम नत्थि
तस्मा सोत्थि भवन्तु मे !५!
अठ्ठाङिगको अरियपथो जनानं
मोक्खप्पवेसा उजुको व मग्गो
धम्मो अयं सन्तिकरो पणितो
निय्यानिको तं पणमामि धम्मं !६!

‌‌ संघ वंदना
सुपट्टिपन्नो भगवतो सावकसंघो ऊजुपटिपन्नो भगवतो सावकसंघो
ञ्ञायपटिपन्नो भगवतो सावकसंघो
सामिचिपटिपन्नो भगवतो सावकसंघो
यदिदं चत्तारि पुरिस युगानि
अठ्ठ पुरिस पुग्गला एस सावकसंघो
आहुनेय्यो, पाहुनेय्यो, दक्खिणेय्यो,
अंजली करणीय्यो अनुत्तरं
पुञ्ञक्खेतं लोकस्सा’ति
संघं याव जिवितं परियंतं सरणं गच्छामि
ये च संघा अतीता च ये च संघा अनागता
पच्चुपन्नाच ये संघा अहं वन्दामि सब्बदा
नत्थिमें सरणं अञ्ञं संघोमें सरणं वरं
एतेन सच्चवज्जेन होतु मे जयमंगलं !३!
उत्तमंगेन वन्दे हं संघं च तिविधोत्तमं
संघे यो खलितो दोसो संघो खमतु तं ममं
यं किञ्चि रतनं लोके
विज्जति विविधा पुथु
रतनं संघंसमं नत्थि तस्मा सोत्थि भवन्तु मे
संघो विसुध्दो वरदक्खिणेय्यो
सन्तिद्रिय्यो सब्बमलप्पहिनो
गुणेहिनेकेहि समिध्दीपत्तो
अनासवो तं पणमामि संघं !६!

संकल्प गाथा
इमाय धम्मानुधम्म पटिपतिया बुद्धं पुजेमि
इमाय धम्मानुधम्म पटिपतिया धम्मं पुजेमि
इमाय धम्मानुधम्म पटिपतिया संघं पुजेमि
अध्दा इमाय पटिपतिया जाति जरा मरण
म्हा परिमुञ्चिस्सामि !२!
इमिना पुञ्ञ कम्मेन, मा मे बाल समागमो
संत समागमो होतु याव निब्बाण पत्तिया
देवो वस्सतु कालेन सस्स सम्पती हेतुच
फीतो भवतु लोकोच राजा भवतु धम्मिको
इमाय बुद्ध पुजाय कत्ताय सुध्द चेतसा
चिरं तिठ्ठतु सद्धमो लोको होतु सुखी सदा

धम्मपालन गाथा
सब्ब पापस्स अकरणं कुसलस्स उपसंपदा
सचित्त परियोदपनं एतं बुध्दान सासनं !१!
धम्मं घरे सुचरितं न तो दुच्चरितं चरे
धम्मचारी सुखं सेति अस्मि लोके परम्हिच
न तावता धम्मधरो यावता बहु भासति
यो च अप्पम्पि सुत्वान धम्मं कायेन पस्सति
सवे धम्मधरो होती यो धम्मं नप्पमज्जति !!

सब्ब सुख गाथा
सब्बे सत्था सुखी होन्तु
सब्बे होन्तु च खेमिनो
सब्बे भद्राणि पस्सन्तु माकञ्चि दुक्खमागमा !१!
यानि’ ध भूतानि समागतानि
भूम्मानिवायानिव अन्तलिखे
सब्बेव भूता सुमना भवन्तु अथो पि
सक्कच्च सुणन्तु भासितं !२!
तस्मा हि भूता निसामेथ सब्बे येतं
करोत मानुसिया पजाय
दिवाच रत्तोच ये बलि तस्माहिने
रक्खथ अपमत्ता !३!

आशिर्वाद गाथा
भवतु सब्ब मंगलं रक्खन्तु सब्ब देवता
सब्ब बुध्दानुभावेन सदा सोत्थि भवन्तु ते
भवतु सब्ब मंगलं रक्खन्तु सब्ब देवता
सब्ब धम्मानुभावेन सदा सोत्थि भवन्तु ते
भवतु सब्ब मंगलं रक्खन्तु सब्ब देवता
सब्ब संघानुभावेन सदा सोत्थि भवन्तु ते
इच्छित़ं पत्थितं तुय्हं खिप्पमेवसमिज्झनतू
सवे पुरेन्तु चित्तसंकप्पा चन्दोपन्नरसो यथा
आयूरारोग्य सम्पती सब्ब सम्पती मेवच
ततो निब्बाण सम्पति इमिना ते समिज्झतू

साधू. साधू. साधू.

बुध्द धम्माच्या चार धम्म प्रतिज्ञा
१ प्रतिज्ञा आपण करु या, जीवसृष्टी
आहे असीम, ती भवसागर पार करण्याची
२. प्रतिज्ञा आपण करु या,
आहेत आपणात दोष असंख्य
ते पुर्ण नष्ट करण्याची
३. प्रतिज्ञा आपण करु या
आहेत सत्य अनंत ते पुर्ण आकलण्याची
४. प्रतिज्ञा आपण करु या
भगवान बुध्दांचा अतुल्य मार्ग
तो सम्पुर्ण साध्य करण्याची

**********

Gathas for worshiping the Buddha